B 367-41 (Āpastamba)Darśapaurṇamāsīyāgnidhraprayoga
Manuscript culture infobox
Filmed in: B 367/41
Title: (Āpastamba)Darśapaurṇamāsīyāgnidhraprayoga
Dimensions: 21.1 x 10.1 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4619
Remarks:
Reel No. B 367/41
Inventory No. 16265
Title Daśapaurṇamāsīyāgnidhraprayoga
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.1 x 10.1 cm
Binding Hole(s)
Folios 7
Lines per Folio 8–10
Foliation figures on the verso, in the left hand margin under the abbreviation āpastaṃ and in the right there is no abbreviation
Scribe
Date of Copying ŚS 1686
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/4619
Manuscript Features
On the front cover-leaf is written: || āpastaṃbadarśapūrṇamāsa āgnīdhraprayogaḥ prāraṃbhaḥ || śrīmārtaṃḍabhairavāya namaḥ || śrīmahālakṣmī ||
On the end cover-leaf is written: || āpastaṃba āgnīdhraprayogaḥ samātaḥ || śrī śrī ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
āpastaṃvānām agnīdhraprayoga ucyate ||
uccaiḥ samāhaṃtavai || iti śrutvā || āgnīdhraḥ || devasya tvā savituḥ prasave | śvenocīhubhyāṃ puṣṇo hastābhyām ādade || śamyām ādāya ||
iṣām āvadorjamāvadadyumavadatavayaṁ saṃghātaṃ je ṣma || (fol. 1v1–3)
End
agnerājajiñidvājaṃtvā sa sa vāṁ saṃ jājajigivāṁ saṃvājinaṃ vājajina vājajityā yai samājayegniman nādam annādyāya ||
sakṛd agniṃ || yo bhūjānām adhipatī rudras taṃticaro vṛṣā || paśūn asmākaṃ mā hiṁ sīre na da svahutaṃ tava svāhā ||
rohitena tvāgnir devatāṃ gamayatu || haribhyāṃ tveṃdro devatāṃ gamayatu || eta śena tvā sūryo devatāṃ gamayatu ||
ity etaiḥ pratimaṃtraṃ maṃji[[linā ]] prastaraṃ trur urdhvam udyauti || saṃvadasva || agan || śruṣaṭ || athanam
āgnīdhraṃ āha || anuprahara || || (fol. 6r6–6v4)
Colophon
iti āpastaṃba āgnīṁ dhradarśapūṇamāsaḥ samāsaḥ || || || || || || svasti śrīnṛpaśāstibāhana śake 1686 pauṣe ‥
raṇanāmasaṃvatsare caitraśudhanvatur daśyāṃ tithau ravivāre taddinī idaṃ pustakaṃ toro upanāmnā
sakhibhaṭṭānujanārayaṇasyedaṃ pustakaṃ karavīrakṣetrasamāptaḥ
|| || || ||
bhagnapṛṣṭhakaṭigrīvāvadhṛmuṣṭir adhomukhaḥ ||
kaṣṭena likhitaṃ graṃthaṃ yatnena paripālayet || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || idaṃ pustakaṃ tāro upanāmnāḥ
goviṃdadīkṣitānujanāgeśeṃṣa(!) likhitam idaṃ pustakaṃ samāptim agamat || || || || || ||
atha āgnīdhrahomaḥ || yāte agne paśuṣūpavamānāpriyātaṃnuryā pṛthivyāṃ yāgnau yā rathaṃ tareyā gāyatre chaṃdasitāṃta
etainā va yaje svāhā || yāte agne supāvakā priyātanū yāte agne sūryye śuciḥ priyātanūr yādi(!) vipād itye(!) bṛhatiyā
jāgate chaṃdasi(!) hā || iti ādhāna ādhāgnīdhrahomaḥ || || (fol. 6v47r10)
Microfilm Details
Reel No. B 367/41
Date of Filming 21-11-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 29-08-2011
Bibliography